1 to 50 Numbers in Sanskrit | 1 to 50 Counting in Sanskrit | Sanskrit Number 1 to 50

Many student does not know 1 to 50 Numbers in Sanskrit. If you want to learn 1 to 50 counting in Sanskrit then this post will help you. Here you will find Sanskrit number 1 to 50.

1 to 50 Numbers in Sanskrit
1 to 50 Numbersशब्दो मेंसंस्कृत में (in Sanskrit)
1एकप्रथमः
2दोद्वितीयः
3तीनतृतीयः
4चारचतुर्थः
5पाँचपंचमः
6छहषष्टः
7सातसप्तमः
8आठअष्टमः
9नौनवमः
10दसदशमः
11ग्यारहएकादशः
12बारहद्वादशः
13तेरहत्रयोदशः
14चौदहचतुर्दशः
15पन्द्रहपंचदशः, पञ्चदश
16सोलहषोड़शः
17सत्रहसप्तदशः
18अठारहअष्टादशः
19उन्नीसएकोनविंशतिः, ऊनविंशतिः
20बीसविंशतिः
21इक्कीसएहेतुंशतिः
22बाईसद्वाविंशतिः
23तेईसत्रयोविंशतिः
24चौबीसचतुर्विंशतिः
25पच्चीसपञ्चविंशतिः
26छब्बीसषड्विंशतिः
27सत्ताईससप्तविंशतिः
28अट्ठाईसअष्टविंशतिः
29उनतीसनवविंशतिः, एकोनत्रिंशत्
30तीसत्रिंशत्
31इकतीसएकत्रिंशत्
32बत्तीसद्वात्रिंशत्
33तैंतीसत्रयस्त्रिंशत्
34चौंतीसचतुर्त्रिंशत्
35पैंतीसपञ्चत्रिंशत्
36छत्तीसषट्त्रिंशत्
37सैंतीससप्तत्रिंशत्
38अड़तीसअष्टात्रिंशत्
39उनतालीसऊनचत्वारिंशत्, एकोनचत्वारिंशत्
40चालीसचत्वारिंशत्
41इकतालीसएकचत्वारिंशत्
42बयालीसद्वाचत्वारिंशत्
43तैंतालीसत्रिचत्वारिंशत्
44चौवालीसचतुश्चत्वारिंशत्
45पैंतालीसपंचचत्वारिंशत्
46छियालीसषट्चत्वारिंशत्
47सैंतालीससप्तचत्वारिंशत्
48अड़तालीसअष्टचत्वारिंशत्
49उनचासएकोनपञ्चाशत्, ऊनचत्वारिंशत्
50पचासपञ्चाशत्

How do you write the numbers 1 to 50 in Sanskrit ?

  1. One एकम् (ekam)
  2. Two द्वे (dve)
  3. Three त्रीणि (treeni)
  4. Four चत्वारि (chatvaari)
  5. Five पञ्च (pancha)
  6. Six षट् (shat)
  7. Seven सप्त (sapta)
  8. Eight अष्ट (ashta)
  9. Nine नव (nava)
  10. Ten दश (dasha)
  11. Elelven एकादश (ekaadasha)
  12. Twelve द्वादश (dvaadasha)
  13. Thirteen त्रयोदश (trayodasha)
  14. Fourteen चतुर्दश (chaturdasha)
  15. Fifteen पञ्चदश (panchadasha)
  16. Sixteen षोडश (shodash)
  17. Seventeen सप्तदश (saptadasha)
  18. Eighteen अष्टादश (ashtaadasha)
  19. Nineteen नवदश (navadasha)
  20. Twenty विंशतिः (vimshatihi)
  21. Twenty one एकविंशतिः (ekavimshatihi)
  22. Twenty two द्वाविंशतिः (dvaavimshathi)
  23. Twenty three त्रयोविंशतिः (trayovimshatihi)
  24. Twenty four चतुर्विंशतिः (chaturvimshatihi)
  25. Twenty five पञ्चविंशतिः (panchavimshatihi)
  26. Twenty six षड्विंशतिः (shadvimshatihi)
  27. Twenty seven सप्तविंशतिः (saptavimshatihi)
  28. Twenty eight अष्टाविंशतिः (ashtaavimshatihi)
  29. Twenty nine नवविंशतिः (navavimshatihi)
  30. Thirty त्रिंशत् (trimshat)
  31. Thirty one एकत्रिंशत् (ekatrimshat)
  32. Thirty two द्वात्रिंशत् (dvaatrimshat)
  33. Thirty three त्रयस्त्रिंशत् (trayastrimshat)
  34. Thirty four चतुस्त्रिंशत् (chatustrimshat)
  35. Thirty five पञ्चत्रिंशत् (panchatrimshat)
  36. Thirty six षट्त्रिंशत् (shat-trimshat)
  37. Thirty seven सप्तत्रिंशत् (saptatrimshat)
  38. Thirty eight अष्टत्रिंशत् (ashtatrimshat)
  39. Thirty nine नवत्रिंशत् (navatrimshat)
  40. Forty चत्वारिंशत् (chatvaarimshat)
  41. Forty one एकचत्वारिंशत् (ekachatvaarimshat)
  42. Forty two द्विचत्वारिंशत् (dvichatvaarimshat)
  43. Forty three त्रिचत्वारिंशत् (trichatvaarimshat)
  44. Forty four चतुश्चत्वारिंशत् (chatushchatvaarimshat)
  45. Forty five पञ्चचत्वारिंशत् (panchachatvaarimshat)
  46. Forty six षट्चत्वारिंशत् (shatchatvaarimshat)
  47. Forty seven सप्तचत्वारिंशत् (saptachatvaarimshat)
  48. Forty eight अष्टचत्वारिंशत् (ashtachatvaarimshat)
  49. Forty nine नवचत्वारिंशत् (navachatvaarimshat)
  50. Fifty पञ्चाशत् (panchaashat)

How to speak 1 to 50 Counting in Sanskrit

  • One— एकम् —१
  • Two— द्वे —२
  • Three— त्रीणि—३
  • Four— चत्वारि —४
  • Five— पञ्च—५
  • Six— षट् —६
  • Seven— सप्त —
  • Eight —अष्ट —८
  • Nine —नव —९
  • Ten— दश —१॰
  • Eleven— एकादश —११
  • Twelve— द्वादश—१२
  • Thirteen— त्रयोदश—१३
  • Fourteen —चतुर्दश—१४
  • Fifteen— पञ्चदश—१५
  • Sixteen— षोडश—१६
  • Seventeen— सप्तदश—१७
  • Eighteen— अष्टादश—१८
  • Nineteen —नवदश—१९
  • Twenty— विंशतिः—२॰
  • Twenty one— एकविंशतिः—२१
  • Twenty two— द्वाविंशतिः—२२
  • Twenty three— त्रयोविंशतिः—२३
  • Twenty four —चतुर्विंशतिः—२४
  • Twenty five— पञ्चविंशतिः—२५
  • Twenty six —षड्विंशतिः—२६
  • Twenty seven— सप्तविंशतिः—२७
  • Twenty eight —अष्टाविंशतिः—२८
  • Twenty nine— नवविंशतिः—२९
  • Thirty— त्रिंशत्—३॰
  • Thirty one— एकत्रिंशत्—३१
  • Thirty two —द्वात्रिंशत्—३२
  • Thirty three— त्रयस्त्रिंशत्—३३
  • Thirty four —चतुस्त्रिंशत्—३४
  • Thirty five —पञ्चत्रिंशत्—३४
  • Thirty six— षट्त्रिंशत्—३६
  • Thirty seven— सप्तत्रिंशत्—३७
  • Thirty eight —अष्टत्रिंशत्—३८
  • Thirty nine —नवत्रिंशत्—३९
  • Forty— चत्वारिंशत्—४॰
  • Forty one— एकचत्वारिंशत्—४१
  • Forty two— द्विचत्वारिंशत्—४२
  • Forty three —त्रिचत्वारिंशत्—४३
  • Forty four— चतुश्चत्वारिंशत्—४४
  • Forty five —पञ्चचत्वारिंशत्—४५
  • Forty six— षट्चत्वारिंशत्—४६
  • Forty seven— सप्तचत्वारिंशत्—४७
  • Forty eight— अष्टचत्वारिंशत्—४८
  • Forty nine— नवचत्वारिंशत्—४९
  • Fifty— पञ्चाशत्—५॰

If you still want a video to learn 1 to 50 numbers in Sanskrit then I highly recommend please watch the below video.

Read Also-

बालक शब्द के रूप संस्कृत में
15000 in words

Leave a Comment